SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatith.org Acharya Shri Kailassagarsuri Gyanmandir न्यानोतिरेकित्वं यथेनिभित्रपृथिचीत्वावच्छिन्नपक्षः॥पृथिवीतरजलादिभेदःसाध्यं गंधवत्वहेतुः। 13 अत्रयाँधवत्तरितरेभ्योभियनेयथेत्यन्वयदृष्टांताभावाइंधव्यापकेतरभेटुसामानाधिकरण्यरू पान्नयव्याप्तिग्रहासंभवः॥किंतुयत्रपत्रपृथिवीतरभेदाभावस्तत्रगंधाभावोयथाजलादिमिति। व्यतिरेकदृष्टशतेजलादावितरभेदाभावरूपसाध्याभावव्यापकतागंधाभावेशद्यते॥इममेवामिनसि निधाययदि नरेभ्योनभिद्यतेनतहधवद्यथाजसमितियथेनमूलकारोव्यतिरेकव्याप्तिमेवपदर्शित वान्॥एवंप्रकारेणव्यतिरेकल्याप्तियहानंतरमितरभेदाभावव्यापकीभूताभावपतियोगिगंधवती, पृथिवीत्याकारकन्यतिरेकपरामर्शात्पृथिवीत्वावच्छिन्नोद्देश्यतानिरूपितेतरभेदत्वावच्छिन्नवि घियताकापृथिवीइतरभेदवतीयाकारकानुमिनिर्जायतइतितत्वंयथाश्रुतमूलार्थस्तुयज्जलं इतरेभ्योनभिद्यतेइतरभेदाभाववतनतईपवनजलमितरभेदाभावव्यापकगैधाभाववतानचे राम यंतथा। इयंपृथिवी॥ननथा|गंधाभाववतीन॥किंतुतभावात्मकगंधरती॥ तस्मान्ननथा॥१३ For Private and Personal Use Only
SR No.020808
Book TitleTarksangrah Vyakhya Nyay Bodhini
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy