SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. १२. ] www. kobatirth.org भभास्करभाष्योपेता. Acharya Shri Kailassagarsuri Gyanmandir षोड॒श स्तोम॒मुद॑जयत्प्र॒जाप॑तिस्त॒प्त द॑शाक्षरेण सप्तद॒श ँ स्तोम 85 मुजयत् ॥ ४४ ॥ उ॒पामगृ॑हीतोसि नृ॒षद॑ त्वा द्रुपदं 1 शम् । स्तोम॑म् । उदिति॑ । अजय॒न् । "अदि॑तिः । षोड॑शाक्षरे॒णेति॒ षोड॑श - अ॒क्षण॒ । षोड॒शम् । स्तोम॑म् । उदिति॑ । अ॒जय॒त् । " प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒ति॒ः । स॒प्तद॑शाक्षरे॒णेति॑ स॒प्तद॑श- अ॒क्षरेण॒ । स॒प्त॒द॒शमिति॑ सप्त - द॒शम् । स्तोम॑म् । उदिति॑ । अ॒ज॒य॒त् ॥ ४४ ॥ त्रि॒वृत॒ स्तोम॒मुद॑जय॒त्यव॑त्वारिश्श च ॥ ११ ॥ 'उ॒पामगॄहीत॒ इत्यु॑पाम - गृहीतः । असि । नृ॒षद॒मति॑ नृ- सद॑म् । त्वा॒ । द्रुषद॒मिति॑ द्रु-सत्रयोदश स्तोत्रीयाः परिमाणमस्येति ' स्तोमे डविधिः पञ्चदशाद्यर्थम् ' इति ङः । एवं सर्वत्र । त्रयोदशपोडशानां चास्तित्वे इदमेव प्रमाणम् ॥ इति सप्तमे एकादशोनुवाकः. For Private And Personal Use Only 'पञ्चैन्द्रानतिग्राह्यान् ग्रहान्गृह्णाति —— उपयामगृहीतोसीत्यादिभिः ॥ उपयामगृहीतोसीति व्याख्यातम् * । ' इयं वा उपयामः तयैव *सं. १०४०३. 1 +सं. ६-५००,
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy