SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुवाकःपशुकामस्य ऐन्द्रः ऐन्द्रियावतश्च, ब्रह्मवर्चसकामस्य घामवतः, अनकामस्य आर्कवतः, भतिकामस्य धार्मवतादिहविस्वयं, पाप्मगृहीतस्य आंहोमुचः, अन्यपीडितस्य वैमृधः बद्धस्य परियत्तस्य च त्रात्रे, महायज्ञोपनतिकामस्य अर्काश्वमेधवते यागाः प्रामकामस्य अन्वृजवे, सैन्यकामस्य इन्द्राण्य, युयुत्सोः हतमनसश्च मन्युमते, अन्यदीयदानार्थिन: दात्रे, उत्तमर्णस्य प्रहात्रे, अपरद्रस्य अपरुन्द्रयमानस्य च सुत्राम्णे, अधिकश्रीकामस्य इन्द्राय यागा:. . अभिचरतः आभिचर्यमाणस्य च आग्नावैष्णवादित्रय, यज्ञोपनतिकामस्य चक्षुष्कामस्य च आग्नावैष्णवः, सोमेनायजमानस्याध्वरकल्पा. ब्रह्मवर्चसकामस्य अभिचरतः ज्योगामयाविनः परवैरिजननकामस्य च सोमारौद्रः, चर्मदोषभीतस्य सोमापौष्णः. ... प्रामकामस्य क्षत्रविशोः कलहकामस्य तयोः कलहशान्तिका. मस्य च ऐन्द्रादिहवियं, ग्रामकामस्य ऐन्द्रादिहवियं प्रयङ्गवश्वरुश्च, ज्यैष्ठयकामस्य संज्ञानी काम्येष्टियाज्याः सं-२-३-२ वाकानातानां प्राजापत्यसौर्याग्नेयादित्रिहविष्कसो. मेन्द्रदानादित्रिहविष्काणां, सं-२-५-५ वाकानातस्य शिपिविष्टहविषः यत्रकचित्प्रसिद्धयोः वायव्यैन्द्रयोश्च याज्यापुरोनुवाक्याः ... For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy