SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयकाण्डे प्रथमः प्रपाठक:. काम्याः पशुयागाः, केचिन्नैमित्तिकाश्च अनुवाकः. भूतिकामग्रामकामप्रजाकामज्योगामयाविनां वायव्याः पशवः, प्रजाकाम पशुकामयोः प्राजापत्योजस्तूपरः, पशुकामस्य सोमापौष्णस्तश्च. १ वरुणगृहीतस्य वारुणः कृष्ण एकशितिपात् , पशुप्रजाकामानामादित्येभ्यः कामाय अविर्वशा ब्रह्मवर्चसकामस्य बार्हस्पत्या मल्हाः, वचनाक्षमस्य सारस्वती मेषी, ज्योगामयाविनः प्रजाकामविद्यानुरूपकीतिरहितस्य पुरोधायां स्पर्धमानस्य च आग्नेयादयः. स्पर्धमानस्य वैष्णवो वामनः, संग्रामजयार्थिन: ऐन्द्रो ललामः, ग्राम कामस्य ऐन्द्रः पृश्निसक्थः, अन्नकामस्य राज्यकामस्य च सौम्यो वश्रुः, गतश्रियः प्रतिष्ठाकामस्य पाप्मगृहीतस्य राज्यकामम्य च ऐन्द्रो ललामः. ब्रह्मवर्चसकामस्य आदित्या दशर्षभा, दुश्चर्मदोषभीतस्य सीमापौष्णश्श्यामः, भ्रातृव्यवत: उक्षवशी, पाप्मगृहीतस्याग्नेयेन्द्रो, ज्योगप रुद्रस्य वायव्यः पशुकामस्यन्द्र उन्नतः, प्रजाकामस्य ओषधीभ्यो वेहत्, भूतिकामस्येन्द्री सूतवशा, विच्छिन्नसोमपीथस्य ऐन्द्रामः पुनरुत्सृष्टः, अभिचरतो ब्राह्मणस्पत्यस्तूपरः. प्रामकामस्य बार्हस्पत्यश्शितिपृष्ठः, अनकामस्य पौष्णः श्यामः मारुतः प्रश्निश्च, इन्द्रियकामस्यैन्द्रोरुणः, सनिकामस्य सावित्रीपध्वस्तः, अन्नकामस्य ग्रामकामस्य च वैश्वदेवो बहुरूपः, ज्योगामयाविनः प्राजापत्यस्तूपर:. ब्रह्मवर्चसकामस्य बार्हस्पत्या शितिपृष्टा, वृष्टिकामस्य प्रजाकामस्य च मैत्रावरुणी द्विरूपा, अनकामस्य ग्रामकामस्य च वैश्वदेवी बहुरूपा, ब्रह्मवर्चसकामस्य बार्हस्पत्य उक्षवशः, अभिचरतो रौद्री रोहिणी. ७ ब्रह्मवर्चसकामस्य सौरी वशा, अभिचरतो ब्राह्मणस्पत्या बद्मकर्णी, यज्ञ प्राप्तिकामस्य वैष्णवी वामनः, पशुकामस्य वाष्ट्रो वडवः, शत्रुभिस्सन्धिकामस्य मैत्ररश्वतः, वृष्टिकामस्य प्राजापत्यः कृष्णः. अन्नाद्यापनमनकामस्य वारुणी वशा, अनकामस्य ज्योगामयाविनश्च मैत्रश्वेतादिः, पुष्टिकामस्य आश्विनी वशा. दुर्ब्राह्मणस्य सोमं पिपासोराश्विनो धूम्रः, मिथ्याभिशस्तस्य वायव्यो गो मृगः, आश्विने शस्यमाने सूर्यानाविर्भावे सौर्यो बहुरूपः For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy