SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 40 तैत्तिरीयसंहिता. [का. १. प्र. ७. यथापूर्वमभि जयति ॥ २४ ॥ अर्गन्म सुवस्सुवरगन्मेत्यांह सुवगमेव लोकमॆति सन्दृशस्ते मा छिसि यत्ने तपस्तस्मै ते मा वृक्षीलोकान् । यथापूर्वमिति यथा-पूर्वम् । अभीति । जयति ॥ २४ ॥ यजमानेनेति चैतदेवभृथो दिश सप्त च ॥५॥ 'अर्गन्म । सुवः। सुर्वः। अगन्म । इति । आह। सुवर्गमिति सुवः-गम् । एव । लोकम् । एति । सन्दृश इति सं-दृशः । ते । मा । छिसि । यत्। ते । तपः। तस्मै । ते । मा । एति । वृक्षि । इति । च कार्यजयस्सुकर इति भावः । यथापूर्वमिति । अनपजय्यमित्यर्थः । अनुक्रमेण वा ॥ इति सप्तमे पञ्चमोनुवाकः ॥ 'अगन्म सुवरित्याहवनीयोपस्थानम् ॥ यथा यजुरिति । यथा For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy