SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 458 तैत्तिरीयसंहिता. [का. २. प्र. २. शिशीहि नस्सूनुमतः।दा नौ अग्ने शतिनो दास्संहस्रिणों दुरो न वा जडू श्रुत्या अा वृधि । प्राची सू नुमत इति सूनु-मतः । "दाः । नः । अग्ने। शतिनः । दाः । सहस्रिणः । दुरः। न । वाज॑म् । श्रुत्यै । अपेति । वृधि । प्राची इति । द्यावापृथि शुषे हवींषि दत्तवते यजमानाय रयिं धनलक्षणं दाः देहि । लेटि शपो लुक् । रयिर्विशेष्यते—वीरवन्तं पुत्रपौत्रादिमन्तं तेषां भोगपर्याप्तम् । परीणसम्, नासिकया सर्वेऽवयवा लक्ष्यन्ते, परि. गतसर्वावयवम् । छान्दसो नसादेशः, 'उपसर्गाद्वहुलम् ' इति णत्वम्, 'अन्येषामपि दृश्यते' इति दीर्घत्वम् । किञ्च-नः अस्माकं अस्य यजमानस्य सू नुमतः त्वया दीयमानपुत्रपौत्रादिकस्य रयिं शिशीहि तीक्ष्णीकुरु उज्जुलितं कुरु । यहा-नोस्मान् शिशीहि उज्जुलीकुरु । सू नुमतः सू नुस्सोता सोमस्याभिषोता यजमानस्तत्सहितानस्मान् पुत्रादिसमृद्धान् कृत्वा अस्मान् ऋत्विग्यजमानान् सर्वानपि शिशीहि । श्यतेर्लोटि 'बहुलं छन्दसि' . इति शपश्लुः, अभ्यासस्य चेत्वम्, 'ईहल्यघोः' इतीत्वम् ॥ __ "तत्रैव याज्या-दा न इति जगती ॥ हे अग्ने दाः देहि नः अस्मभ्यम् । किम् ? शतिनस्सहस्त्रिणश्च पशून् दाः देहि । दुरो न द्वाराणीव पशुप्राप्त्युपायानिव वाजमन्नमपावृधि अपावृणु श्रुत्यै श्रवणार्थं यथा वयं लोके नेतारस्स्याम तदनुरूपं पशु For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy