SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. १२.) भभास्करभाष्योपेता. 445 दिवे वाममस्मभ्य सावीः । वामस्य हि क्षयस्य देव भूरैया धिया वामक्षाजस्स्याम । बडित्था पर्वतानां खिद्रं बिभर्षि पृथिवि । प्र या भूमि प्रवत्वति मह्ना जिनोषि दिवे । वामम् । अस्मभ्यमित्य॒स्म-भ्यम् । सावीः । वामस्य । हि । क्षय॑स्य । देव । भूरैः । अया। धिया । वामभाज इति वाम-भाजः। स्याम । "बट् । इत्था । पर्वतानाम् । खिद्रम् । बिभर्षि । पृथिवि । प्रेति । या । भूमि । प्रवत्वति। ख्याता* । हे सवितः वामं वननीयं हिरण्यादि धनं अद्यास्मिन्नहनि सावीः सुवः प्रेरयः । श्वोपि वाममेव सुवः । किं बहुना-दिवेदिवे दिनेदिने अस्मभ्यं वाममेव सुवः अस्मभ्यं वाममेव सुवः । किञ्च-हे देव भूरेः वामस्य क्षयस्य निवासस्य यद्वामं तद्भाजस्स्याम । यद्वा-अद्य श्वः क्रमेण सर्वदा वामभाजो वयं वामस्य क्षयस्य निवासस्यापि सम्बन्धिनो भूयास्म । अया धिया अनया बुद्धया अहंप्राप्ति[अर्थप्राप्ति] विषयया । यहाअनेन कर्मणा यागात्मकेनेति ॥ ___अथ भूम्याश्चरोः पुरोनुवाक्या-बडित्थेत्यनुष्टुप् ॥ बडित्था सत्यं, इत्थमिदं यद्वक्ष्यामः । किम्पुनस्तदित्याह-हे पृथिवि विस्तीर्णे हे भूमे । 'कदिकारादक्तिनः' इति ङीष् । हे प्रवत्वति सं*. १.४.२३.१ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy