SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ११.] भभास्करभाष्योपेता. 437 याजयदग्नये वसुमते पुरोडाशमष्टाकपालं निरवपत्सोमाय रुद्रवते चरुमिन्य मुरुत्वते पुरोडाशमकादशकपालं वरुणायादित्यवते चलं - ततो वा इन्द्र देवा ज्यैष्ठ्यायाभि अयाजयत् । अग्नये । वसुमत इति वसु-मते । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । अवपत् । सोमाय । रुद्रवत इति रुद्रवते । चरुम् । इन्द्राय । मरुत्वते । पुरोडाशम् । एकादशकपालमित्येकादश-कपालम् । वरुणाय । आदित्यवत इत्यादित्य-वते । चरुम् । ततः । वै । इन्द्रम् । देवाः । ज्यैष्ठयाय । अभि। समिति। इति समासाभावे पूर्वपदस्य प्रथमैकवचनम् । अन्यस्मै अन्यस्मै इत्यर्थः । श्लाघलुङ् स्थाशपाम्' इति सम्प्रदानत्वम् । 'प्रकाशनस्थेयाख्ययोश्च' इत्यात्मनेपदम् । ज्येष्ठयायेति तादर्थ्य चतुर्थी। अथेन्द्रो देवानां राजा प्रजापतिमुपाधावत् इत्थमस्मिन् प्रतिविधेह्यत्रेति । अथ प्रजापतिरिन्द्रं संज्ञानेष्टया अयाजयत् , 'अग्नये वसुमते' इत्येतया संज्ञायते सम्यग्ज्येष्ठभावेन ज्ञायते अनयेति करणे ल्युट । ततो देवा ज्यैष्ठ्याय इन्द्रमभिसमजानत अभ्युपगतवन्तोस्य ज्यैष्ठयम् । 'सम्प्रतिभ्यामनाध्याने' इत्यात्मनेपदम् ।। For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy