SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 432 तैत्तिरीयसंहिता. [का. २. प्र. २. वतवदार्य यथादेव॒तं यजेदागधेयेनैवैनान् यथायथं कल्पयति कल्पन्त एवैन्द्रमकादशकपालं निर्वपेद्वैश्वदेवं द्वादशकपालं ग्रामकाम इन्द्र चैव विश्वाश्च देवान्थ्स्वेन भागधेयेनोपं धावति त एवास्मै सजातान्प्र यच्छन्ति ग्राम्यैव भवत्यंव-दार्य । यथादेवतमिति यथा-देवतम् । यजेत् । भागधेयेनेति भाग-धेयैन । एव । एनान्। यथायथमिति यथा-यथम् । कल्पयति । कल्पन्ते । एव । ऐन्द्रम् । एकादशकपालमित्येकादशकपालम् । निरिति । वपेत् । वैश्वदेवमिति वैश्वदेवम्। द्वादशकपालमिति द्वादश-कपालम् ।ग्रामकाम इति ग्राम-कामः। इन्द्रम्। च । एव।विश्वान् । च। देवान् । स्वेन । भागधेयेनेति भाग-धेयैन। उपेति । धावति । ते । एव । अस्मै । सजातानिति स-जातान् । प्रेति । यच्छन्ति । ग्रामी । एव । न्यथायथं यो यस्य भागः तेनैव तं कल्पयति स्थापयति । ततश्च ते निवृत्तविरोधा विकल्पन्ते ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy