SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु १०.] भहमास्करभाष्योपेता. 428 सर्व करोत्यति ब्रह्मवर्चसं क्रियत इत्याहुरीश्वरो दुश्चर्मा भवितोरिति मानवी ऋचौ धाय्ये कुर्याद्यदै किं च मनुरवदत्तद्रेषजम् ॥ ५४॥ भेषजमेवास्मै करोति यदि बिभीकरोति । अतीति । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम्। क्रियते । इति । आहुः । ईश्वरः । दुश्चर्मेति दुःचर्मी । भवितोः । इति । मानवी इति । ऋचौं । धाय्य इति । कुर्यात् । यत् । वै । किम् । च । मनुः । अवदत् । तत् । भेषजम् ॥ ५४ ॥ भेषजम् । एव । अस्मै । करोति । यदि । बिभीयात्। क्रियते अन्यत्रोत्पाद्यते, तत्रायं दुश्चर्मा श्वित्री भवितुमीश्वरस्स्यादित्याहुर्ब्रह्मविदः, तत्परिहाराय मानवी मानव्यौ ऋचौ धारये कुर्यात् । 'मक्षू देववतः '* इत्यासां वै धाय्ये । लोके। दधाति । आधे इत्येके । अन्त्ये इत्यन्ये । 'देवानां य इन्मनः '* इति सर्वत्रानुषज्यते । 'समिद्धयमानः' इति 'समिद्धः'। इत्येतयोर्मध्ये ये भवतः ते धाय्ये । यद्वा इत्यादि । मननान्मनुः मनस्वी प्रजापतिः । तेनोक्तं सर्वं भेषनं सर्वोपद्रवशमनं भवति । एवं मनोविशिष्टत्वान्मानव्योरप्यूचोविशिष्टत्वम् । अतस्तयोर्धाय्यात्वादुश्चमत्वभयाप्रसङ्गः ।। *सं. १-८-२२.11 खि-...इत्यासाद्वेधासा लोके. बा. ३-५-२. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy