SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १०.] भभास्करभाष्योपैता. 421 सौमारौद्रं चरुं निरवपन्तेनैवास्मित्रुचमदधुर्यो ब्रह्मवर्चसामुस्स्यात्तस्मा एत५ सौमारौद्रं चरुं निवपेत्सोमं चैव रुद्रं च स्वेने भागधेयेनोपं धावति तावेवास्मिन्ब्रह्मवर्चसं धत्तो ब्रह्मवर्चस्यैव भवति तिष्यापू र्णमासे निर्वपेद्रुद्रः ॥ ५३ ॥ वै निरिति । अवपन्न् । तेन । ए॒व । अस्मिन्न् । रुचम् । अदधुः । यः। ब्रह्मवर्चसकाम इति ब्रह्मवर्चस-कामः । स्यात् । तस्मै । ए॒तम् । सोमारौद्रमिति सोमा-रौद्रम् । चरुम् । निरिति । वपेत्। सोमम् । च । एव । रुद्रम् । च । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । तौ। एव । अस्मिन्न् । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् । धत्तः । ब्रह्मवर्चसीति ब्रह्म-वर्चसी । एव । भवति । तिष्यापूर्णमास इति तिष्या-पूर्णमासे । निरिति । वपेत् । रुद्रः ॥ ५३ ॥ वै । तिष्यः । दीर्घत्वम् । तिप्यः पुष्यः । रुद्रो वा इत्यादि । तयोस्तत्प्रधानत्वात्ताच्छन्द्यम् । साक्षादिति । अव्यवधानेन द्वयोरपि तेजस्वित्वात् ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy