SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 414 तैत्तिरीयसंहिता. का. २. प्र. २. wwwvvvv एतद्रेतो यदाज्यमनुडुहस्तण्डुला मिथुनादेवास्मै चक्षुः प्र जनयति घृते भवति तेजो वै घृतं तेजश्चक्षुस्तेजसवास्मै तेजश्चक्षुरव रुन्ध इन्द्रियं वै वीर्य वृक्ते भ्रातृव्यो यज मानोऽयजमानस्याध्वरकल्पां प्रति ज्यम् । अनडुहः । तण्डुलाः । मिथुनात् । एव । अस्मै । चक्षुः । प्रेति । जनयति । घृते । भवति। तेजः । वै । घृतम् । तेजः । चक्षुः । तेजसा । एव । अस्मै । तेजः। चक्षुः । अवेति । रुन्धे । 'इन्द्रियम् । वै । वीर्यम् । वृते । भ्रातृव्यः । यजमानः । अयजमानस्य । अध्वरकल्पामित्यध्वर-कल्पाम् । प्रति । निरिति । वपेत् । भ्रातृव्ये । यज In ___ इन्द्रियं वा इत्यादि ।। भ्रातृव्यो यजमानस्सोमेनेष्टवांश्चेत् अयजमानस्य इन्द्रियं वामादिकं वीर्यं च वृले वर्जयति स्वयमाददीत, तस्माद्भातृव्यो यजमानः सोमेनेष्टवांश्चेत् अयजमानोन्यः* अध्वरकल्पां अध्वरतुल्यां इष्टिं प्रतिनिर्वपेत् अध्वरकल्पया यनेत । पुरा वाचः प्रवदितोरिति । प्रातरनुवाककाल इत्यर्थः । विहगा *ख,-भ्रातृव्ये सोमेन यजमाने सति अन्यः, For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy