SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 408 तैत्तिरीयसंहिता. [का. २. प्र.२. एवास्मिन्निन्द्रियं दधाति रेवती पुरोऽनुवाक्या भवति शान्त्या अप्रदाहाय शक्करी याज्या वजो वैशकरी स एनं वजो भूत्या इन्धे भ वत्येव ॥४५॥ स्मिन्न् । इन्द्रियम् । दधाति । रेवती । पुरोनुवाक्येति पुरः-अनुवाक्यो । भवति । शान्त्यै । अप्रदाहायेत्यप्र-दाहाय । शक्करी । याज्यो । वज्रः । वै । शक्करी । सः । एनम् । वज्रः । भूत्यै। इन्धे। भवति । एव ॥ ४५ ॥ अपि त५ स्युर्वैन्ध भवति चतुर्दश च ॥८॥ श्रीक एव भवति । 'प्रोष्वस्मै '* इति सप्तपदा शक्करी याज्या । गतमन्यत् ॥ इति द्वितीये द्वितीये अष्टमोनुवाकः, *सं. १-७.१३. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy