SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ८ भभास्करभाष्योपेता. 399 इन्द्रायान्वृजवे पुरोडाझुमेकादशकपालं निपेनामकाम इन्द्रमेवान्वजुङ्ग स्वेन भागधेयेनोपं धावति स एवास्मै सजाताननुकान्करोति ग्रा म्यैव भवतीन्द्राण्यै च निर्वद्य'इन्द्राय । अन्वृजव इत्यनु-ऋजवे । पुरोडाशम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । ग्रामैकाम इति ग्राम-कामः । इन्द्रम् । एव । अन्जुमित्य -ऋजुम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति। धावति । सः। एव । अस्मै । सजातानिति स-जातान् । अनुकानित्य -कान् । करोति । ग्रामी । एव । भवति । इन्द्राण्यै । चरुम् । निरिति । वपेत्। यस्य । 'इन्द्रायान्वृनव इत्यादि ॥ अनुक्रमेणार्जयति प्रापयति विधेयीकरोतीत्यन्वृजुः । ऋजु गतौ, औणादिक उप्रत्ययः, व्यत्ययेनाव्ययपूर्वपदप्रकृतिस्वरत्वम् । यहा-अनुगता ऋजवो यस्मिन्नित्यन्वृजुः, सर्वेप्यस्मिन् ऋजवो भवन्तीति । ग्रामकामः ग्रामं वशीकर्तुकामः । अनुकानिति । इममेव कामयमानान् करोति । 'अनुकाभिकाभीकः कमिता' इति निपात्यते ॥ - इन्द्राणीन्द्रपत्नी । 'इन्द्रवरुण' इति डोष , आनुगागमश्च, For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy