SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ७.] www. kobatirth.org भभास्करभाष्योपेता. Acharya Shri Kailassagarsuri Gyanmandir रोडाश॒मेका॑दशकपालं॒ निर्वपेद्रह्मवर्च॒सका॑मो ब्रह्मवर्च॒सं वै धर्म इन्द्रमे॒व घ॒र्मव॑न्त॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्यैव भ॑व॒तीन्द्रा॑या॒र्कव॑ते पुरोडाश॒मेका॑दशकपालं निर्व॑पे॒दन॑काम॒र्को वै दे॒वाना॒मन्न॒मिन्द्र॑मे॒वाएका॑दशकपाल॒मित्येका॑दश - पाल॒म् । निरिर्त । वेत् । ब्र॒ह्मवर्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - कामः । ब्रह्मवर्च॒समिति ब्रह्म-व॒र्च॒सम् । वै । घ॒र्मः । इन्द्र॑ -- म् । ए॒व । घ॒र्मव॑न्त॒मिति॑ घ॒र्म - व॒न्त॒म् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । एव । अस्मिन्न् । ब्रह्मवर्चसमिति॑ि ब्र॒ह्म - च॑सम् । धा॒ति॒ । ब्रह्मवर्च॒सीति॑ ब्रह्म - वर्च॒सी । ए॒व । भ॑व॒ति॒ । इन्द्रा॑य । अ॒र्कव॑त॒ इत्य॒र्क - ते॒ । पुरोडाश॑म् । एका॑दशकपाल॒मित्येका॑द॒श - कपाल॒म् । निरति॑ । व॒पे॒त् । अन्न॑काम॒ इत्यन्न॑ अ॒र्कः । वै । दे॒वाना॑म् । अन्न॑म् । इन्द्र॑म् । I 1 1 Į म॒ः । 1 1 ए॒व । कुत्वम् । 'अर्कोन्नं ; अर्चनीयत्वात् । अर्चतेः कर्मणि घञ्, अर्क स्तुतौ इत्यस्मात् [हा] ॥ For Private And Personal Use Only 393: B
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy