SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु ७.] भभास्करभाष्योपेता. 391 व्यायु प्र हिणुयान्नितिमेवास्मै प्र हिणोति ॥ ३४॥ ऐन्द्रं चरुं निर्वं पेत्पशुकाम ऐन्द्रा वै पशव इन्द्रमेव स्वेन भागधेये नोपं धावति स एवास्मै पशून्य यात् । नितिमिति निः-ऋतिम् । एव । अस्मै । प्रेति । हिणोति ॥ ३४ ॥ मृजाते निर्वरुणं वपेदुभयादयो वै संवत्सर ५ षट्रिशच ॥ ६ ॥ 'ऐन्द्रम् । चुरुम् । निरिति । वपेत् । पशुकाम इति पशु-कामः । ऐन्द्राः। वै। पशवः । इन्द्रम् । ए॒व । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति। धावति । सः । एव । अस्मै । पशून् । प्रेति । यव्यगोष्ठमध्ये न्यस्यति (स्येत्] भातृव्यगवीं वाभिदध्यात् [वा बनीयात्] नितिं लक्ष्मीमेव भ्रातृव्याय प्रहिणोति प्रेरयति । इति द्वितीये द्वितीये षष्ठोनुवाकः. 'ऐन्द्रं चरुमित्यादि ॥ गतम् । पशुमानिति । 'द्वस्वनुड्यां मतुप्' इति मतुप उदात्तत्वम् । स्वादेवेति । यस्मादेव कारणादिन्द्रात्पशून्प्रजनयति ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy