SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 366 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीयसंहिता. वाज॒सृद॒ग्निमे॒व वा॑ज॒सृत॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ धाव॑ति॒ वाज॒ ँ हन्ति॑ वृ॒त्रं जय॑ति॒ तश् स॑ना॒ममर्थो अ॒ग्निरि॑व॒ न प्र॑ति॒ध॒षै भवत्य॒ग्नये॑ ऽग्नि॒ङ्क्ते॑ पुरोडाश॑म॒ष्टाक॑पालं॒ निर्व॑वे॒द्य [का. २. प्र. २. 1 1 1 वाज॒सृत॒मति॑ वाज - सृत॑म् । स्वेन॑ । भा॒ग॒धेये॒नेति भाग- धेयैन । उपेति॑ । धा॒व॒ति॒ धाव॑ति । वाज॑म् । हन्ति॑ । वृ॒त्रम् । जय॑ति । तम् । सङ्ग्राममिर्ति सं - ग्रामम् । अथो॒ इति॑ । अ॒ग्निः । इ॒व॒ । न । म॒ति॒धृषु॒ इति॑ प्रति - धृषै । भ॒व॒ति॒ । अ॒ग्नये॑ । अ॒ग्नि॒वत॒ इत्य॑ग्नि–वते॑ । पु॒रोडाश॑म् । अ॒ष्टाक॑पाल॒मित्यृष्टा - पाल॒म् । निरति॑ । वेत् । यस्य॑ । 10 1 1 दिप्राप्त्यर्थमेव संग्रामं जिगीषति न तु जयमात्रेणास्यार्थः । धावतीत्यादि । वाजं ऊर्गर्थं संग्रामं धावति आक्रामति । वृत्रं वारकं पापादिकं च हन्ति जयति च सङ्ग्रामम् । अथो अपिच अग्निरिव अयं न प्रतिधृषे प्रतिधर्षयितुं शक्यो न भवतीत्यर्थे केन्प्रत्ययः । अप्रधृष्यो भवतीत्यर्थः ॥ For Private And Personal Use Only "अनिवान् अग्न्यन्तरेण । ' छन्दसीर:' इति मतुपो वत्वम् । उपरि प्रणयनमुद्धरणम् । तस्योपरि पुनः प्रणयनमभ्युद्धरणम् । प्रमादादिना तंत्र तयोरेको निर्दिष्टभागः । यस्मै हविर्निरुतं भवि -
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy