SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 356 www. kobatirth.org तैत्तिरीय संहिता. Acharya Shri Kailassagarsuri Gyanmandir [का. २. प्र. २. न॑ भाग॒धेये॒नोप॑ धावति॒ स एवास्मिन् ॥ १२ ॥ आयु॑र्दधाति॒ सर्व॒ - मायु॒रेत्य॒ग्नये॑ जा॒तवे॑दसे पुरोडाशेम॒ष्टाक॑पालं निर्व॑पे॒द्भूर्तिकामो॒ऽग्निमे॒व जा॒तवे॑दस॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ भूर्त गमयति॒ भव॑त्ये॒वाग्नये॒ रुक्म॑ते॒ पुरो॒डाश॑म॒ष्टार्क उपेति॑ । धा॒व॒ति॒ । सः । एव । अस्मिन् ॥ १२ ॥ आयु॑ः । द॒ध॒ति॒ । सर्व॑म् । आयु॑ः । एति॒ । 'अ॒ग्नये॑ । जा॒तवे॑दसि॒ इति॑ जा॒तवे॒द॒से । पुरोडाश॑म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा— क॒पाल॒म् । निरिति॑ । 1 1 / I पे॒त् । भूर्तिकाम॒ इति॒ भूर्त - कामः । अग्रिम् । एव । जा॒तवे॑दस॒मति॑ जा॒तवे॒दम् । स्वेन॑ । भा॒ग॒धेये॒नेत भाग घेयैन । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । ए॒न॒म् । भूति॑म् । गमय॒ति॒ भव॑ति । ए॒व । अ॒ग्नयै । रुर्मते । पुरोडाश॑म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा 6 I 1 1 For Private And Personal Use Only वर्षाणि । षोडश वा शतम्, छान्दोग्योपनिषदि श्रुतत्वात् ॥ "अप्रये जातवेदसे इति ॥ जातानां वेदिता जातधनो वा जातवेदाः ||
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy