SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ११.] भट्टभास्करभाष्योपेता. 327 भूवुर्मरुनी रुद्रास्समजानताभि । एवा त्रिणामनहृणीयमाना विश्व देवास्सम॑नसो भवन्तु । कुत्रा चि द्यस्य समृतौ रण्वा नरौ नृषर्दने। सम्बभूवुरित सं-बभूवुः । मुरुद्भिरित मरुत्भिः । रुद्राः । समानतेति सं-अजानत । अभि । एवा । त्रिणामन्निति त्रि-नामन् । अहणीयमानाः । विश्वे । देवाः । समनस इति स-मनसः। भवन्तु । कुत्र । चित् । यस्य॑ । सम॑ताविति सं-ऋतौ । रणाः । नरैः । नृपदन इति नृसर्दने । अर्हन्तः । चित् । यम् । इन्धते । सञ्जन इति डादेशः । हे त्रिणामन् त्रीणि नामानि गुह्यप्रकाशसोमनिमित्तानि यस्य स तथोक्तः । पूर्वपदात्संज्ञायामगः' इति णत्वम् । अग्मियजमानयोरभेद उपचर्यते अहणीयमानाः अहीयमानाः वि[....यमा विभूतयः । हृणिः कण्डादिः । ईदृशा विश्वे देवाः परस्परमभिसमनसो भवन्तु समानमनसो भवन्तु । ' समानस्य छन्दसि' इति सभावः ॥ अथ कुत्रा चिदित्यनयोरनुष्टुभोः कुत्र चिद्विनियोगो द्रष्टव्यः केचिदाहुः---अत्रैव स्विष्टकृतः पुरोनुवाक्या याज्या चेति ॥ कुत्रा चित् कुत्र चिदपि सर्वत्रापीति यावत् । यस्य समृतौ सम्प्राप्तौं For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy