SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ११.] भट्टभास्करभाष्योपेता. 319 व्य॑स्मै व्युच्छन्ती व्युच्छत्यपु तमः पाप्मान हते ॥ ५९॥ इन्द्र वो विश्वतस्परीन्द्रं नरो उच्छन्ती । वीति । उच्छति । अपेति । तमः। पाप्मानम् । हते ॥ ५९ ॥ ललामस्स एव षट्चैत्वारि शञ्च ॥ १० ॥ 'इन्द्रम् । वः। विश्वतः। परीति । इन्द्रम् । नरः। ततश्च तमः पाप्मानमपहते अपहन्ति । व्यत्ययेनात्मनेपदम् । उच्छी विवासे, 'छे च' इति तुक् ॥ इति द्वितीये प्रथमे दशमोनुवाकः अथ याज्याकाण्डं वैश्वदेवमेव । तत्र 'ऐन्द्रमेकादशकपालं निर्वपेन्मारुतं सप्तकपालं ग्रामकामः'* इत्यस्य द्विहविष इष्टरैन्द्रस्य एकादशकपालस्य पुरोनुवाक्या-इन्द्रं व इति गायत्री ॥ व्याख्याता चेयम्, 'इन्द्रं वो विश्वतस्परि हवामहे ' इत्यत्र । इह त्वस्याः प्रतीकग्रहणम् । हे ऋत्विग्यजमानाः वः युष्मदर्थ विश्वेभ्यो जनेभ्य उपरि इन्द्रं हवामहे आह्वयामः अस्माकमेव केवलः स्वाम्यस्त्विति ॥ तत्रैव याज्या-इन्द्रं नर इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । इह तु प्रतीकग्रहणम् । नरो मनुष्याः इन्द्रं *सं. २-२-११, सं. १-६-१२,1-2 For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy