SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १०.] भट्टभास्करभाष्योपेता. 315 आश्विनं धूम्रललाममा लभेत यो दुर्ब्राह्मणस्सोमं पिपासेदश्विनौ वै देवानामसोमपावास्तां तौ पश्चा सोमपीथं प्राप्नुतामश्विनावेतस्य॑ देवता यो दुर्ब्राह्मणस्सोमं पिपास त्यश्विनावेव स्वेन भागधेयेनोपंधा'आश्विनम् । धूम्रललाममिति धूम्र-ललामम् । एति । लभेत । यः। दुर्ब्राह्मण इति दुःब्राह्मणः । सोम॑म् । पिपासेत् । अश्विनौ । वै। देवानाम् । असोमपावित्यसौम-पौ । आस्ताम् । तौ । पश्वा । सोमपीथमिति सोम-पीथम् । प्रति। आप्लुताम् । अश्विनौ । एतस्य । देवता । यः। दुर्ब्राह्मण इति दुः-ब्राह्मणः। सोमम् । पिपासति । अश्विनौ । एव । स्वेन । भागधेयेनेति भाग-धेयेन । उपेति । धावति । तौ। एव । अस्मै । __ 'आश्विनमित्यादि ॥ धूम्रललामः धूम्रवर्णललामाञ्चितललाटः । दुर्ब्राह्मण इति । त्रिपुरुषं वेदवेदिविच्छेदादुर्ब्राह्मणः । यथा यस्य वेदश्च वेदी च विच्छिद्यते त्रिपूरुषम् । स वै दुर्ब्राह्मणो नाम यश्चैव वृषळीपतिः* ॥ इति । न नियतीपासनिकस्य दौर्ब्राह्मण्यमित्याचार्यः । पश्चेति । 'पश्च - *बोधा. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy