SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 312 www. kobatirth.org 'तैत्तिरीय संहिता, Acharya Shri Kailassagarsuri Gyanmandir [का. २. प्र. १. चौष॑धीनां च स॒न्धावा लभत उभय॒स्याव॑रुध्यै॒ विशो॑वो॒ यूपो॑ भवति॒ द्वे ह्येते दे॒वते॒ समृ॑द्ध्यै मै॒त्रेतमा लभेत वारुणं कृष्णं ज्योगमयावी॒ यन्मै॒त्रो भव॑ति मित्रेणैवास्मै॒ वरु॑णः शमयति॒ यद्वा॑रु॒णस्सा 1 I 3 च॒ । ओष॑धीनाम् । च॒ । स॒न्धाविति॑ सं-धौ । एति॑ । ल॑भ॒ते॒ । उ॒भय॑स्य । अव॑रुध्या॒ इत्यव॑ रु॒ध्यै । विशा॑ख॒इति॒ वि शाखः । यू॒प॑ः । भ॒व॒ति॒ । द्वे इति॑ । हि । ए॒ते इति॑ दे॒वते॒ इति॑ । समृ॑द्ध्या इति॒ सं - ऋद्ध्यै । मै॒त्रम् । श्वे॒तम् । एति॑ । उ॒भेत् । वारुणम् । कृष्णम् । ज्योमा॑मया॒वीति॒ ज्योक् - आमयावी । यत् । मैत्रः । भव॑ति । मि॒त्रेण॑ । ए॒व । अ॒स्मै॒ । वरु॑णम् । श॒म॒यति । यत् । वारुणः । सा॒क्षादिति॑ स - अ॒क्षात् । एव । एनम् । वरुणपाशादिति॑ि वरुण - पा॒शात् । I 1 For Private And Personal Use Only उक्तमाचार्येण यदूर्ध्वं रशनायास्तद्विशाखं यद्वोपरात्* उभे शाखे अष्टाश्री सचषाले स्याताम् इति ॥ ' 'ज्योगामयावी । उक्तः । मित्रेणैवेति । मित्रेण मित्रद्वारा *तं यद्वोपराक् + सं. २-१-१६
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy