SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 310 wwmommmmm तैत्तिरीयसंहिता. [का. २. प्र. १. तो वै तमन्नाद्यमुपानमद्यमलमन्नाद्याय सन्तमन्नाद्यं नोपनमे॒त्स एतां वारुणीं कृष्णां वशामा लभेत वरुणमेव स्वेन भागधेयेनोपं धावति स एवास्मा अनं प्रयच्छत्यन्नादः॥५३॥ एव भवति कृष्णा भवति वारुणी येषा देवतया समृद्ध्यै मैत्र श्वेअन्नाद्यमित्यन्न-अद्यम् । उपेति । अनमत् । यम्। अलम् । अन्नाद्यायेत्यन-अद्याय। सन्तम् । अन्नाद्यमित्यन्न-अद्यम् । न । उपनमेदित्युप-नमैत् । सः । एताम् । वारुणीम् । कृष्णाम् । वृशाम् । एति । लभेत । वरुणम् । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः । एव । अस्मै । अन्नम् । प्रेति । यच्छति । अन्नाद इत्यन-अदः॥५३॥ एव । भवति । कृष्णा। भवति। वारुणी। हि। ए॒षा । देवतया। समृद्दया इति सं-ऋ यै। मैत्रम्।श्वेतमाएतिालभेतावारुणम्। कृष्णम्। लिटः कानजादेशः । अन्नस्यादनमन्नाद्यम् । बहुलवचनाद्यत् । स्वाया इति । आत्मने देवताया इति ॥ "सन्धाविति ॥ प्रावृष्ट्रदोर्मध्ये । पर्वणीत्येके । नदीकेदारमध्ये For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy