SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 286 तैत्तिरीयसंहिता. [का. २. प्र. १. रमय बहिश्शृणात्येवैनं वैभीदक इध्मो भिनत्त्येवैनम् ॥ ३५॥ बार्हस्पत्य शितिपृष्ठमा लभेत मयम् । बहिः । शृणाति । एव । एनम् । वैभीदकः । इध्मः । भिनत्ति । एव । एनम् ॥ ३५ ॥ भवत्युनतः पशवों जनयन्ति विन्दतै भवत्सनैतस्येमस्त्रीणि च ॥५॥ बार हस्पत्यम् । शितिपृष्ठमिति शिति-पृष्ठम्। एति । लभेत । ग्रामैकाम इति ग्राम-कामः । यः। कार्यः । तदानीमन्येन स्फ्यकार्यं कुर्यात् । शरमयमिति । 'नित्यं वृद्धशरादिभ्यः' इति विकारे मयट् । शरोपि पङ्कतृणविशेषः तत्पर्गमयं* भवति । श्रू हिंसायाम्, 'पुंसि संज्ञायां घः'। वैभीदक इति । ‘पलाशादिभ्यो वा' इत्यण् । विभीदकोऽक्षद्रुमः । विभिनत्तीति विभीदः, ततस्संज्ञायां कन्, पृषोदरादित्वादीर्वत्वम् ॥ ___ इति द्वितीये प्रथमे पञ्चमोनुवाकः ॥ 'बार्हस्पत्यमित्यादि ॥ उक्तश्शितिष्टष्ठः, स्वरश्च । पृष्ठं प्रधान एकोधिकार इति । राधान्तकर्मण्यधिकार इति केचित् ।। *ग-तन्म. सिं. १८.९ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy