SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 अनु. ३.] भट्टभास्करभाष्योपेता. दाक्षिणैवास्यैषार्थी यज्ञस्यैव छिद्रमापि दधाति यदै यज्ञस्य॑ क्रूरं यद्विलिष्टं तदन्वाहार्येण ॥ ११॥ अन्वाहरति॒ि तदन्वाहार्यस्यान्वाहार्यत्वं देवदूता वा ए॒ते यहृत्विजो यदन्वाएषा । अथो इति । यज्ञस्य॑ । एव । छिद्रम् । अपीति । दधाति । यत् । वै । यज्ञस्य॑ । क्रूरम् । यत् । विलिष्टमिति वि-लिष्टम् । तत् । अन्वाहायेणेत्यनु-आहार्येण ॥ ११ ॥ अन्वाहरतीत्यनुआहरति । तत् । अन्वाहार्यस्येत्यनु-आहार्यस्य । अन्वाहार्यत्वमित्य॑न्वाहार्य-त्वम् । देवदूता इति देव-दूताः । वै । एते । यत् । ऋत्विजः। यत् । स्यैषा यदन्वाहाहरणम् । अपि च ; यज्ञस्य यच्छिद्रं प्रमादालस्यादिना छिन्नं तदपिदधाति पूरयति ॥ अधुना. छिद्रापिधानं समर्थयते---यहा. इत्यादि ॥ यज्ञस्य यत्क्रूर मात्रातीतं क्रियते, यच्च विलिष्टं न्यूनं क्रियते । लिश अल्पीभावे । तदन्वाहार्येणान्वाहरति हीनं पुनरन्वाहरति । यहाअनुक्रमेणाहृत्य नाशयति । तदन्वाहार्यत्वमस्य । करणे ण्यत् । तस्माच्छिद्रापिधानमेतत् इति । अन्वाहार्यः ओदनविशेषः ॥ 'देवदूता इत्यादि ॥ गतम् ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy