SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ३.] भट्टभास्करभाष्योपैता. 263 तीा प्रतिष्ठां गच्छतीन्द्रायाभिमातिघ्ने ललाम प्राशृङ्गमा ॥ १९ ॥ लभेत यः पाप्मना गृहीतस्स्यात्पाप्मा वा अभिमातिरिन्द्रमेवाभिमातिहन स्वेन भागधेयेनोपं धावति स एवास्मात्पाप्मानमभिमांति प्र [दत इन्द्राय वजिणे ललाम प्राप्रतिष्ठामिति प्रति-स्थाम् । गच्छति । 'इन्द्राय । अभिमातिन इत्यभिमाति-घ्ने । ललामम् । प्राशगम्। एति ॥१९॥ लभेत । यः। पाप्मना। गृहीतः । स्यात् । पाप्मा । वै । अभिमातिरित्यभि-मातिः । इन्द्रम् । एव । अभिमातिहमित्यभिमाति-हनम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। एव । अस्मात् । पाप्मानम् । अभिमातिमित्यभि-मातिम् । प्रेति । नुद्• 'इन्द्राय । वजिणे । ललामम् । प्राशङ्गम् । निघ्न इति ॥ अभिमातिः पाप्मा तस्या हन्त्रे । विप् । रेण विभक्तेरुदात्तत्वम् । गतमन्यत्* ॥ । राज्यप्राप्तियोग्यां दीप्तिं करोतीति । नि इन्धी *सं. २.१.३. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy