SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ३. भट्टभास्करभाष्योपैता. 257 यो राष्ट्रं परि गृह्णात्येकधा समावृक्के पुर एनं दधते ॥१५॥ देवासुरा एषु लोकेष्व॑स्पर्धन्त स ए॒तं विष्णुमिनर्मपश्यत्त५ स्वाय देव ताया आलभत ततो वैस इमान्लोक-धा। समावृत इति सं-आवृक्त । पुरः। एनम् । दधते ॥ १५॥ लभेत वरुणं वशैतामवि वशामादित्येभ्यः काय मल्हा आ लभेत तान्येव सैवास्मिन्थ्सोमरश्वतो भवति त्रिचत्वारिशच ॥ २॥ 'देवासुरा इति देव-असुराः । एषु । लोकेषु । अस्पर्धन्त । सः। एतम् । विष्णुः । वामनम् । अपश्यत् । तम् । स्वायै । देवतायै । एति । अलमत । ततः। वै । सः। इमान् । लोकान् । अभीगृह्णाति ५ सर्वतो गृह्णाति । ततश्चैकधा अद्वितीयं समावृते समावजयति । ततश्चै नमेव पुरोदधते प्राधान्ये स्थापयन्ति प्रजाः ॥ इति द्वितीये प्रथम द्वितीयोनुवाकः. 'देवासुरा इत्यादि ॥ स्पर्धा लोकविषयं परस्परमैश्वर्यासहनम् । वामनो द्वस्वाङ्गः । 'स्वायै देवतायै आत्मानमेव देवतां कृत्वा । 21 For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy