SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . अनु. २.] भभास्करमाष्योपेता 17 त्येष वा इडामुह्विथा इति होवाच वृष्टिर्वा इड़ा वृष्टयै वै निक्रमणे घृतं प्रजासजीवन्तीः पिबन्ति य एवं वेद प्रैव जायतेऽवादो भव ति ॥१०॥ जनयति । इति । "एषः । वै । इडाम् । उपेति । अथाः । इति । ह । उवाच । वृष्टिः । वै । इडो। वृष्टय । वै । निक्रमण इति नि-क्रमणे । घृतम् । प्रजा इति प्र-जाः । सञ्जीवन्तीरिति सं-जीवन्तीः । पिबन्ति । यः। एवम् । वेदं । प्रेति । एव । जायते । अन्नाद इत्यन-अदः । भवति ॥३०॥ गौर्वा अस्यै तत्प्रतिऽष्ठाहथा इति विशतिश्च ॥२॥ 1अथ संश्रवा उवाच-एष वा इडामित्यादि ॥ एष त्वमिडामुपह्वथाः यस्त्वं घृतपदीमह्वथा इति । तदेतत्समर्थयते वेदात्मा-वृष्टि इत्यादि । तत्साधनत्वात्ताच्छन्द्यम् । एवं वेदिता होता प्रकरणाद्वा यजमानः वृष्टिलाभेन प्रजावान् भवति अन्नस्य चात्ता ॥ इति सप्तमे द्वितीयोनुवाकः. de For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy