SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 248 तैत्तिरीयसंहिता. [का. २. प्र. १. क॒मये॑त॒ प्रर्थेय प॒शुभि॒ प्र प्र॒जया॑ जाये॒येति॒ स ए॒ताव॑ व॒शामा॑दि॒त्येभ्यः॒ कामा॑य॒ ॥ ९ ॥ आ र्लभेतादि॒त्याने॒व काम॒ स्वेन॑ भाग॒धेये॒ - नोप॑ धावति॒ त ए॒वैन॑ प्र॒थय॑न्ति प॒शुभि॒ प्र प्र॒जया॑ जनयन्त्य॒कामये॑त । प्रर्थेय । प॒शुभि॒रिति॑ प॒शु - भिः॒ः । प्रेति॑ । प्र॒जयेति॑ प्र॒जया॑ । जाये॒य॒ । इति॑ । सः । ए॒ ताम् । अवि॑म् । व॒शाम् । आ॒दि॒त्येभ्य॑ः । कामा॑ ॥ ९ ॥ एत । लभेत । आ॒दि॒त्यान् । ए॒व । काम॑म् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग- धेये॑न । उपेति॑ । धा॒व॒ - ति । ते । एव । एनम् । प्र॒थय॑न्ति । प॒शुभि॒रिति॑ प॒शु - भिः॒ः । प्रेति॑ प्र॒जयेति॑ प्र॒जया॑ । ज॒नय॒न्ति॒ । I I I 1 Acharya Shri Kailassagarsuri Gyanmandir पशुः वशात्मा, तमिमं कस्मै कामायालप्स्यामहे ? इति । अथ तर्हि तस्मिन् काले । ' अनद्यतने हिलन्यतरस्याम् ' इति । ष्टथिवी अल्पा सङ्कुचिता आसीत्, ओषधयश्च अजाता आसन् । अथ देवाः तां वशां आदित्येभ्यः कामाय चालभन्त, आदित्येभ्यः कामाय त्वा जुष्टमुपाकरोमीति । कस्मै कामाय ? प्रथतां पृथिवी, जायन्तामोषधयः इत्येवंरूपाय कामाय । सम्पादित्वात्ताच्छब्द्यम् । ततो वा इत्यादि । गतम् ॥ *कामसम्पत्तिहेतुत्वात् कामशब्द: आदित्येष्वित्यर्थः, For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy