SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. १.] www. kobatirth.org भभास्करभाष्योपेता. Acharya Shri Kailassagarsuri Gyanmandir अन॑पगाः करोति वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत प्र॒जाक॑मः प्राणो वै वा॒युर॑पा॒नो नि॒युत्प्रा॑णापा॒नौ खलु वा ए॒तस्य॑ प्र॒जाः ॥ २ ॥ अर्प कामतो यो प्र॒जायै॒ सन्प्र॒जां न विन्दते॑ वा॒युमे॒व नि॒युत्व॑न्त॒ स्वेन॑ भा 237 ए॒व । अ॒स्मै॒ । अन॑पगा॒ इत्यन॑प - गा॒ः । करोति॒ । वा॒यवे॑ । नि॒युत्व॑त॒ इति॑ नि-युत्व॑ते । एति॑ । उ॒ भ॒त॒ । प्र॒जाका॑म॒ इति॑ प्र॒जा - काम॒ः । प्रा॒ण इति॑ प्र - अ॒नः । वै । वायुः । अ॒पा॒न इत्य॑प - अ॒नः । नि॒ियुदिति॑ नि-युत् । प्रा॒णापा॒नाविति॑ि प्राण-अपा॒नौ । खल॑ । वै । ए॒तस्य॑ । प्र॒जाय॒ इति॑ प्रजायः ॥ २ ॥ अपेति॑ । क्रामतः । यः । अल॑म् । प्र॒जाय॒ इति॑ प्र - जायै । सन्न् । प्र॒जामिति॑ प्रजाम् । न वि॒न्दते॑ वा॒युम् । ए॒व । नि॒युत्व॑न्त॒ - मिति॑ नियुत्व॑न्तम् । स्वेन॑ । प्रा॒ग॒धेये॒नेति॑ भा 1 | 1 I For Private And Personal Use Only " प्रजाकाम इति ॥ प्रजां पुत्रादिकां कामयमानः । प्राण इति । उपर्यधोभावाभ्यां प्राणापानत्वमनयोः । प्राणापानौ खल्विति । अनयोरपक्रमणात्प्रजा नोत्पद्यते । योलमिति । सत्यामेव प्रजन
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy