SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 228 तैत्तिरीयसंहिता. का. १. प्र. ८. श्वतः । सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश । आरे बधियां निर्ऋतिं पराचैः कुयन्ति । विश्वतः । "सोद्रेिति सोमा-रुद्रा । वीति । वृहतम् । विषूचीम् । अर्मीवा । या।नः। गर्यम् । आविवेशेत्या-विवेश । आरे । बाधेथाम् । निरतिमिति निः-ऋतिम् । पराचैः । कृतम् । लक्षणान् पुरुषान् उपक्षरन्ति । अपि च उपयन्ति विश्वतः सर्वाभ्यो दिग्भ्य उपागच्छन्ति ॥ 15 यो ब्रह्मवर्चसकामस्स्यात्तस्मा एतं सोमारौद्रं चकै निर्व पेत् ' * इत्यस्य पुरोनुवाक्या-सोमारुद्रा वि वृहतमिति त्रिष्टुप् ॥ हे सोमारुद्रा सोमारुद्रौ । पूर्ववदानङ्, आकारश्च । विवृहतम् । वृहू उद्यमने, तौदादिकः । विषूची विष्वग्गमनाम् । कामित्याहया अमीवा रोगस्तेजोहानिरूपः नोस्माकं गयं गृहं आविवेश । किञ्च-आरे दूरे बाधेयां गमयतं, गमयित्वा नाशयतं, निति निकृष्टां गतिं निकृष्टगमनहेतुं पापम् । 'पातौ च ' इति गतेः प्रकृतिस्वरत्वम्, प्रादिसमासो वा । पराचैः परावृत्तिभिर्गमनैः । यथा पुनरस्मत्पार्श्व नागच्छति तथा बाधेथाम् । निपातोयं यथा उच्चैः नीचैः । एवादित्वादन्तोदात्तत्वम् । किञ्च-चेदर्थे चि - *सं. २.२.१.. क. घ. म-पाप्रपादित्वा. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy