SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. २.] भभास्करभाष्योपेता पैति कुर्वतो मे मोपं दसदित्याह भूमानमेवोपैति ॥ ६ ॥ सधवा ह सौवर्चनसस्तुमिजमौपौदितिमुवाच यत्स॒त्रिणा होता भूः कामिडामुह्विथा इति तामुाढ उपेति । सत् । इति । आह । भूमार्नम् । एव । उपेति । एति ॥ ६ ॥ विद्वान्यायद्भवति यं प्राभन्ति यां वै म ___एकान्न विशतिश्च ॥३॥ 'सधवा इति सं-श्रवाः । हु । सौवर्चनसः। तुमिञम् । औपौदितिमित्यौप-उदितिम् । उवाच । यत् । सविणाम् । होता । अभूः । काम् । इडाम् । नुष्य' इति त्राप्रत्ययः । ब्रन पिन्वस्वेत्यादि । महयति महान्तं करोति ; महितं वा करोति । गतमन्यत्* ॥ इति सप्तमे प्रथमोनुवाकः. 'संश्रवा इत्यादि प्रासङ्गिकं हौत्रम् । मुवर्चनसोपत्यं संश्रवा नाम उपोदितस्यापत्यं तुमिअन्नामोवाच । यदित्यादि । यत् यदा । उपाह्वथा :-'निसमुपविभ्यो द्वः' इत्यात्मनेपदम्, 'लिपि सिचि हश्च' इत्यङ् । एवं संश्रवसा पृष्टे तामित्युत्तरमुवाच तुमिअः । *सं. १-६-३'. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy