SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 तैत्तिरीयसंहिता. [का. १. प्र. ८. लं द्रविणमूवीमा तिष्ठ पतिस्त्वा छन्दसामवतु त्रिणवत्रयस्त्रि शौ स्तोमौ शाक्कररैवते सामनी बृहस्प तिर्देवता वर्ची द्रविणमीहान्याहबलम् । द्रविणम् । 'ऊर्ध्वाम् । एति । तिष्ठ । पङ्क्तिः । त्वा । छन्दसाम् । अवतु । त्रिणवत्रयस्त्रिशाविति त्रिणव-त्रयस्त्रि शौ । स्तोमौ । शाक्कररैवते इति शाक्कर-रेवते । सामनी इति । बृहस्पतिः । देवा । वचः। द्रविणम् । ईदृङ् । च । 'अन्याङ्। च । एतादृङ्। च । प्रतिङिति प्रति __ मध्ये-उर्ध्वामिति ॥ पङ्किः पञ्चपदा चत्वारिंशदक्षरा । त्रिणवत्रयस्त्रिंशौ स्तोमौ त्रिणवस्सप्तविंशस्तोत्रीयः त्रयस्त्रिंशस्त्रयस्त्रिंशस्तोत्रीयः । शाक्करं रैवतं च सामद्वयम् । बृहस्पतिर्देवता । वनस्पत्यादित्वाह्रयोयुगपत्प्रकृतिस्वरत्वम् । वर्षों दीप्तिः । निगदसिद्धमन्यत् ॥ 6--10अत्र मारुत एकविंशतिकपालोस्ति, तत्र मध्यमानि सप्तकपालानि 'धुनिश्च ध्वान्तश्च '* इत्यारण्येनानुवाक्येनोपधीयन्ते । अन्यानि चतुर्दश, एताभ्यां गणाभ्यामुपदधाति-ईदृडेत्यादिना ।। *ते. आ.४-२४. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy