SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु १२.] भभास्करभाष्योपैता. 161 क्षत्रस्य॒ योनिरस्याविनो अ॒ग्निर्गृहपतिराविन॒ इन्द्रो वृद्धश्रवा आविनः पूषा विश्ववेदा आविन्नौ मित्रावरुणावृतावृधावाविने द्यावापृथिवीधुतवते आविना देव्यदितिर्विश्वरू प्याविनोऽयमसाामुष्यायोस्यां असि। क्षत्रस्य। योनिः ।असि। आविनः। अग्निः। गृहपतिरिति गृह-पतिः । "आविनः । इन्द्रः । वृद्धश्रवा इति वृद्ध-श्रवाः । "आविन्नः । पूषा । विश्ववेदा इति विश्व-वेदाः। "आविन्नौ । मित्रावरुणाविति मित्रा-वरुणौ । ऋतावृधावित्यूतवृधौ । "आविन्ने इति । द्यावापृथिवी इति द्यावापृथिवी । धृतव्रते इति धृत-व्रते । “आवित्रा । देवी । अदितिः । विश्वरूपीति विश्व-रूपी । "आविनः । अयम् । असौ । आमुष्यायणः । __पाण्डुरं वासः परिधत्ते–क्षत्रस्य योनिरसीति ॥ क्षत्रस्य बलस्य राजन्यस्य वा योनिः कारणमसीति । अस्मिन् कर्मणि (यहा) स जातो भवतीति हि स्तुतिः ॥ _9-15आविदो यजमानं वाचयन् बर्हिरुदानयति-आविन्नो अग्निरित्यादि ॥ अग्निरिदानीमनेन मुख्येन कर्मणा गृहपतिराविनः For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy