SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 160 तैत्तिरीयसंहिता. [का. 1. प्र. ८ ऋतेन व्यु त्रितो जरिमाण न आनडिष्णोः क्रमौसि विष्णोः कान्त मंसि विष्णोर्विक्रान्तमसि ॥१९॥ उ । तिः। जरिमाणम् । नः । आनट् । 'विष्णोः । क्रमः । असि । 'विष्णोः । क्रान्तम् । असि । विष्णोः । विक्रान्तमिति वि-क्रान्तम् । असि ॥ १९ ॥ पशूनां वाताः पञ्चविश्शतिश्च ॥ १० ॥ गृहीत्वा स्तोत्रफलं ददात्वित्यर्थः । अभोतेलिङि व्यत्ययेन परस्मैपदं, विकरणव्यत्ययेन भम् । नशेर्वा गत्याल्लुङि 'मन्त्रे घस' इति च्ले क्, 'छन्दस्यपि दृश्यते' इत्याडागमः । यद्वाउक्तं ऋतेनास्मानसूषुदन्तेति तदिदमस्माकं जरिमाणं जरां दीर्घायुष्टुं व्यानवापयतु । अन्तर्भावितण्याल्लुङ् । कियच्चिरमित्याहउ इत्यप्यर्थे । त्रितोपि त्रिभ्योपि वयोभ्यः पुरस्तात् जरिमाणं नः प्रापयतु सर्वमायुर्भावयत्वित्यर्थः ॥ 1-त्रीन्विष्णुक्रमान् प्राचः कामति-विष्णोः क्रमोसीति ॥ व्याख्यातम् ॥ इत्यष्टमे दशमोनुवाकः. *सं-1-६.५. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy