SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. ९] भभास्करभाष्योपेता. 151 स्वयममूर्ते स्वयममथित आज्य आश्वत्थे ॥ १६ ॥ पात्रे चतुस्स्र तो स्वयमवपन्नायै शायैि कम्मथित इति स्वयं-मथिते । आज्ये । आश्वत्थे ॥ १६ ॥ पात्रै । चतुस्स्रक्ताविति चतुः-- क्तौ । स्वयमवपनाया इति स्वयं-अवपनायै । शायैि । "कर्णान् । च । अकर्णान् । च । तण्डुअल्पाच्तरत्वान्मैत्रशब्दस्य पूर्वनिपातः । अधुना तयोर्बार्हस्पत्यस्य लक्षणमाह-श्वेताया इति षष्ठ्यर्थे चतुर्थी । श्वेतायाश्वेतवत्साया गोर्दुग्धे बार्हस्पत्यः कर्तव्यः । मैत्रस्याह–स्वयम्मूर्त इत्यादि । तामेव श्वेतवत्सां गां आस्त्ये [आम्रस्य ?]* दृतौ दुहन्ति दोग्धि, तत्स्वयमेवानातक्तमेव मूर्त कठिनं भवति । 'स्वयंक्तेन' इति समासः । तदेव मूर्त बदला[रा] दिसंयोगेन परिबद्धं दृतिस्थमेव स्वयम्मथितं भवति । तन्नवनीतं दृतेरुद्धृत्य आतपे स्थापितं तत्स्वयंविलीनमाज्यं भवति । आज्य इत्यत्रापि स्वयमित्यपेक्ष्यते । ईदृश आज्ये मैत्रः कर्तव्य इत्यर्थः । अधुना मैत्रपात्रस्य लक्षणमाह-आश्वत्थ इत्यादि । स्वयमवपन्नायास्स्वयमेव भन्नायाः अश्वत्थशाखाया एकदेशेन कृप्ते आश्वत्थे अश्वत्थविकारे दषसुपा हस्त्रक्तौ चतुर) मैत्रश्चरुः कर्तव्यः । अश्वत्थशब्दात् दि ॥ 'देहरञ्' इत्यञ्प्रत्ययः ।। देवस्य धुना तयोविधानान्तरं विदधाति-कर्णाश्चेति ॥ कर्णा *म-आस्ये. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy