SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ९.] www. kobatirth.org भास्करभाष्योपेता. Acharya Shri Kailassagarsuri Gyanmandir द॑शकपालं॒ निर्व॑पति॒ हिर॑ण्य॒ दक्षणा वारु॒णं य॑व॒मये॑ च॒रुमश्वो॒ दक्षिणा ॥ १४ ॥ वा॒र्‌ह॒स्प॒त्यं च॒रुं निर्व॑पति ब्रह्मण I न॒रम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श - पाल॒म् । निरिति॑ । व॒ष॒ति॒ । हिर॑ण्यम् । दक्षिणा । वा॒रु॒णम् । य॒व॒मय॒मति॑ यव-मय॑म् । च॒रुम् । अभ्यः । दक्षिणा ॥ १४ ॥ वैश्वान॒रं ह्राद॑शकपालं॒ निर॒ष्टौ च॑ ॥ ८ ॥ 'ब॒र्‌ह॒स्प॒त्यम् । च॒रुम् । निरिति॑ । प॒ति॒ । ब्र॒ह्मर्णः । गृ॒हे । शि॑ति॒पृष्ठ इति॑ शिति - पृष्ठः । I 145 कपालमिति ॥ तत्र हिरण्यं दक्षिणा | 'अथ तदानीमेव वारुणं यवमयं चरुं निर्वपति । अत्राश्वो दक्षिणा ।। * इत्यष्टमे अष्टमोनुवाकः. 6 'अथ रनिनां हवींषि द्वादश भवन्ति अन्वहं कर्तव्यानि, तानि विदधाति रत्निनामेतानि हवींषि भवन्ति । इत्यादि ब्राह्मणम् । अग्नीन् समारोप्य ब्रह्मणो महत्विजो गृहं गत्वा * व्युत्प्त इति विशीर्णव इत्यर्थः ' इत्याधिकः पाठः सर्वेषु कोशेषु दृश्यते. +बा. १-७-३, For Private And Personal Use Only T
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy