SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 128 www. kobatirth.org तैत्तिरीयसंहिता. Acharya Shri Kailassagarsuri Gyanmandir [का. १. प्र. ८ दक्षय जीवसे । ज्योक्त्र॒ सूर्यं दृशे । पुन॑र्नः पि॒तरो॒ मनो॒ दधा॑तु॒ दैव्यो॒ जन॑ः । ज॒वं व्रात सचेमहि । यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्या॑ यन्मा॒ाजी॒वमे॑ । ज्योक् । च॒ । सूर्य॑म् । ह॒ज्ञे । पुन॑ः । न॒ः । पि॒तर॑ः । मनः॑ । ददा॑तु । दैव्य॑ः । जन॑ः । जी॒वम् । व्रात॑म् । सच॑म॒हि॒ । " यत् । अ॒न्तरि॑क्षम् । पृथि॒वीम् । उ॒त । द्याम् । यत् । मा॒तर॑म् । पि॒तर॑म् । चिरं सूर्यं दृशे द्रष्टुं मोक्षार्थञ्चेत्यर्थः । स ह्यात्मेत्युक्तं, आत्मदर्शनाच्च मोक्ष इति, यथा - ' आत्मा वा अरे द्रष्टव्यः' इति । ' दृशे विख्ये च' इति केप्रत्ययान्तो निपात्यते ॥ I 'अथ तृतीया ॥ पुनः नः अस्माकं मनः हे पितरः सर्वेषां पातारः । व्यत्ययेन निघाताभावः । युष्मत्प्रसादेन दैव्यः दिवि भवः जनो ददातु । ' देवाद्यञञौ ' इति यञ् । वचनव्यत्ययो वा । पितरो ददातु । ततश्च वयं त्वत्प्रसादेन जीवं जीवितं व्रातं सङ्घातात्मानं वर्षशतप्रमाणं सचेमहि सेवेमहि, तादृशजीवितं लभेमहीति ॥ "गार्हपत्यसमीपं गच्छन् जपति -- यदन्तरिक्षमिति पढ्दा शक्करी । केचित् पङिमाहुः ॥ यत् यस्मिन् कर्मणि येन प्रतिषिद्धकरणेन कर्मलोपेन वा यदन्तरिक्षं पृथिवीं अपि च द्यां द्युलोकञ्च जि हिंसिम, येन वा मातरं पितरं वा जिहिंसिम हिंसितवन्तः हिंसि *बृ. उ. ६-५-६, For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy