SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 तैत्तिरीयसंहिता का. 1. प्र. ८. A रम् ॥ ५॥ नि हरामि ते । मरुयः क्रीडिभ्यः पुरोडाश सप्तकपालं निर्वपति साक५ सूर्यंणोद्यता नेयमष्टाकपालं निर्वपति सौम्यं मे। हर । निहारमिति नि-हारम् ॥ ५॥ नीति । हरामि । ते । 'मरुङ्ग्य इति मरुत्-भ्यः । क्रीडिभ्य इति क्रीडि-भ्यः । पुरोडाशम् । सप्तकंपालमिति सप्त-कपालम् । निरिति । वपति।साकम् । सू र्येण । उद्यतेत्युत्-यता। आग्नेयम् । अष्टाकपालमित्युष्टा-कपालम् । निरिति । वपति । सौम्यम् । याद्धरणं निहरणम् । आभीक्ष्ण्ये णमुल , कदुत्तरपदप्रकृतिस्वरत्वम्, लित्स्वरः । एवमुपकारप्रत्युपकारितया आवयोवृत्तिरस्त्विति लोकवृत्तान्तनिदर्शनम् ॥ 'अथ द्वितीयेह्नि साकं सूर्येणोद्यता मरुद्भयः क्रीडिभ्यः पुरोडाशं सप्तकपालं निर्वपति ॥ क्रीडन्तीति क्रीडिनः, ग्रह्यादित्वाणिनिः । 'त एनमत्यक्रीडन् । तत्क्रीडिनां क्रीडित्वम् '* इति ब्राह्मणम् ॥ अथ महाहविस्सम्बन्धीन्यष्टौ हवींषि विदधाति-आग्नेयमष्टाकपालमित्यादि ॥ तत्र पौष्णान्तानि पञ्च सञ्चराणि प्रागेवानातान्यपि पुनः पठित्वा दर्शयति । ऐन्द्राग्नमपि वरुणप्रघासेषु *बा. १-६-७. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy