SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ४. भभास्करभाष्योपैता. 117 योभुवा । देवेभ्यः कर्म कृत्वास्तं प्रेत सुदानवः ॥ ४ ॥ अग्नयेऽनीकवते पुरोडाशमष्टाकपा लं निर्वपति साक५ सूर्येणोद्यता भुवेति मयः-भुवा। देवेभ्यः। कर्म । कृत्वा । अस्तम्। प्रेति । इत । सुदानव इति सु-दानवः ॥ ४ ॥ वयं यद्विशतिश्च ॥३॥ 'अग्नये । अनीकवत इत्यनीक-वते । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपति । साकम् । सूर्येण । उद्यतेत्युत्-यता । प्रेत स्वस्वं स्थानं वियुक्ता गच्छत । हे सुदानवः कल्याणदानाः । कर्मसमाप्तिं वा अस्तमयत देवाः । 'देवानृणं निरवदाय '* इत्यादि ब्राह्मणम् ॥ इत्यष्टमे तृतीयोनुवाकः. अथ साकमेधहवींषि विधीयन्ते । तत्र प्रथमेहनि यानि भवन्ति तानि विदघाति-अग्नयेनीकवत इति ॥ 'देवासुरास्संयत्ता आसन् । सोग्निरब्रवीत् । ममेयमनीकवती तनूः' इत्यादि ब्राह्मणम् । 'असौ वा आदित्योनिरनीकवान् । तस्य रश्म *बा, १.६.५० ब्रिा , १.६.६. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy