SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. २.] भट्टभास्करभाष्योपैता. 111 सौम्य श्यामाकं चलं वासो दक्षिणा सरस्वत्यै चरु५ सरस्वते चलं मिथुनौ गावौ दक्षिणा ॥२॥ आग्नेयमष्टाकपाल निर्वपति सौम्य वासः। दक्षिणा । "सरस्वत्यै । चरुम् । सरस्वते । चरुम् । मिथुनौ । गावौं । दक्षिणा ॥ २॥ ___ अग्नीषोमीयं चतुस्त्रिशञ्च ॥ १ ॥ 'आग्नेयम् । अष्टाकपालमित्य॒ष्टा-कपालम् । निरिति । वपति । सौम्यम् । चरुम् । सावित्रम् । 'अष्टावेतानि हवींषि '* इति ब्राह्मणानुसारेण व्याख्यायते वत्सवाससी दक्षिणा इति ॥ . श्वो भूते सरस्वत्यै चरुं निर्वपति, सरस्वते चरुम्-स्त्रीपुंसात्मके द्वे देवते । अयमपि द्विहविष्कः । मिथुनौ स्त्रीपुंसौ गावौ दक्षिणा ॥ इत्यष्टमे प्रथमोनुवाकः. - - - 'सन्ति तावद्राजसूयान्तर्भावीनि चातुर्मास्यहवींषि; तत्र तावद्वैश्वदेवहवींषि विदधाति--आग्नेयमष्टाकपालं निर्वपतीत्यादि ॥ एतानि यथासमाम्नातमष्टौ हवींषि निर्वपति । अष्टहविष्कोयमेको यागः । एषां *बा. १-६-१, For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy