SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीयसंहिता. का. १. प्र. ७. मानस्य लोकेवहिता तामांढियाणामभि मन्त्रयेत सुरूपवर्षवर्ण एहीति पशवो वा इडा पशूनेवोप ह्वयते यज्ञं वै देवा अदुह्रन यज्ञोप्रयाज-अनूयाजान् । यज॑मानस्य । लोके । अवहितेत्यव-हिता । ताम् । आह्रियमाणामित्याह्रियाणाम् । अभीति । मन्त्रयेत । सुरूपवर्षवर्ण इति सुरूप-वर्षवर्णे । एति । इहि । इति । पशवः। वै। इौ । पशून् । एव । उपेति । ह्वयते । यज्ञम्। वै । देवाः । अदुहन् । यज्ञः । असुरान् । अदुहृत् । हु:-'अल्पयज्ञाः पाकयज्ञाः' इति । पाकयज्ञमनु आहिताग्नेः पशव उपतिष्ठन्ते यजमानमेव श्रयन्ते । यहा-आहिताग्नेरिति कर्मणि षष्ठी आहिताग्निं पशव इति । सङ्गतिकरणे आत्मनेपदम् । ‘क्रियाग्रहणं कर्तव्यम्' इति कर्मणस्सम्प्रदानत्वाञ्चतुर्थ्यर्थे षष्ठी । 'अनुर्लक्षणे' इत्यनोः कर्मप्रवचनीयत्वम् । इडा खल्वित्यादि । इडायाः प्राशनं पाकयज्ञः । सैषेति । 'अन्तरान्तरेण' इति द्वितीया । यजमानस्य लोके स्थाने अवहितावस्थिता । तामित्यादि । पशुसाधनत्वात्ताच्छब्द्यम् पशव इडेति । तस्मादिड एहीति पशूनेवोपवयते । 'निसमुपविभ्यो द्वः' इत्यात्मनेपदम् ॥ "यज्ञं वा इत्यादि ॥ दुहेर्लङि — बहुलं छन्दसि' इति रुट् । 'वैवावेति च छन्दसि' इति निघाताभावः । अदुहदिति व्यत्य Homl For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy