SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. (४३) ३७.] www.kobatirth.org भट्टभास्करभाष्योपेता Acharya Shri Kailashsagarsuri Gyanmandir वि॒द्वान् । यु॒यो॒भ्य॑स्मज्जु॑हु॒राणमेनो भूयि॑ष्ठां ते॒ नम॑उक्तं विधेम | दिव गच्छ॒ सुर्वः पत रू॒पेण॑ ॥ ४४ ॥ वो॒ रू॒पम॒भ्यैमि॒ वय॑सा॒ वय॑ः । । 93 भूयि॑ष्ठाम् । ते॒ नम॑उत्त॒मति॒ नम॑ः उ॒क्ति॒िम् । वि॒िधेम॒ । दिव॑म् । ग॒च्छ॒ । सुव॑ः । पत॒ । 'रूपेण॑ ॥ ४४ ॥ व॒ः । रू॒पम् । अ॒भि । एति॑ । धनार्थम् । हे देव विश्वानि वयुनानि ज्ञानोपायभूतानि विद्वान् । किश्व – जुहुराणं कुटिलस्वभावं चैनः पापमस्मत्तो युयोधि कुरु । वयं च ते भूयिष्ठां नमउक्तिं विधेमेति ॥ 'हिरण्यं त्वो गृह्णाति - दिवमित्येकपदया गायत्र्या ॥ हे हिरण्य दिवं गच्छ, दीप्तिं वा प्राप्नुहि । ततस्सुवरादित्यं पत गच्छ ॥ For Private And Personal 'दक्षिणा अभ्येति——रूपेणेति प्रथमया चतुर्दशाक्षरया || — अभ्यैः मि वयसा वयः' इति द्वितीयः पादः । हे दक्षिणाः वयुष्माकं रूपं मदीयेन रूपेण अभ्यैमि आभिमुख्येन मर्यादया च ऐमि प्राप्नोमि । किञ्च मदीयेन वयसा युष्मदीयं वय अभ्यैमीत्येव । गमनं वा वयः । मदीयेन गमनेन युष्मदीयं गमनमभ्यैमि, युष्माभिस्तुल्यरूपस्तुल्यगतिश्च भूयासमिति ॥
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy