________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
28
तैत्तिरीयसंहिता
का. १. प्र. ४
उपयामगृहीतोस्यश्विभ्यां त्वैष ते योनिरश्विभ्यो न्वा ॥ ८॥
अयं वेनश्चौदयत्पृश्निगर्भा ज्योतित्वा । एषः । ते । योनिः । अश्विभ्यामित्य॒श्विभ्याम् । त्वा ॥ ८॥
प्रातयुजावेकानविशतिः॥ ७ ॥ 'अयम् । वेनः । चोदयत् । पृश्निगर्भा इति पृर्भि-गर्भाः । ज्योतिर्जरायुरिति ज्योतिः-जराइत्यनुद्रुत्योपयामगृहीतोस्यश्विभ्यां त्वेति गृह्णाति ॥ एष ते योनिरश्विभ्यां त्वेति सादयति ॥
इति चतुर्थे सप्तमोनुवाकः.
'शुक्रं गृह्णाति-अयं वेन इति त्रिष्टुभा चतुष्पदया ॥ वेनतेः कान्तिकर्मणो वेनः कान्तः वर्षाद्यभीष्टप्रद उच्यते । ज्योति - रायुः ज्योतिर्जरायुस्थानीयमाच्छादकं, यस्य जरायुणा गर्भ इव तेजसा वेष्टितस्तेजोराशिरित्यर्थः । ईदृशोयं वेनशब्दवाच्य इन्द्रः, पृश्निरादित्यः तस्मिन्गर्भाः पृश्निगर्भाः गर्म्यमाणाः । पचाद्यच् । गर्भवद्वर्धमाना आपः, भूमिगतान्हि रसान्सूर्यरश्मयो वायुना सह सूर्यमण्डले स्थापयन्ति, ते च तस्मिन्वर्धन्ते, आगामिसंवत्सरवृष्टय
For Private And Personal