SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 28 तैत्तिरीयसंहिता का. १. प्र. ४ उपयामगृहीतोस्यश्विभ्यां त्वैष ते योनिरश्विभ्यो न्वा ॥ ८॥ अयं वेनश्चौदयत्पृश्निगर्भा ज्योतित्वा । एषः । ते । योनिः । अश्विभ्यामित्य॒श्विभ्याम् । त्वा ॥ ८॥ प्रातयुजावेकानविशतिः॥ ७ ॥ 'अयम् । वेनः । चोदयत् । पृश्निगर्भा इति पृर्भि-गर्भाः । ज्योतिर्जरायुरिति ज्योतिः-जराइत्यनुद्रुत्योपयामगृहीतोस्यश्विभ्यां त्वेति गृह्णाति ॥ एष ते योनिरश्विभ्यां त्वेति सादयति ॥ इति चतुर्थे सप्तमोनुवाकः. 'शुक्रं गृह्णाति-अयं वेन इति त्रिष्टुभा चतुष्पदया ॥ वेनतेः कान्तिकर्मणो वेनः कान्तः वर्षाद्यभीष्टप्रद उच्यते । ज्योति - रायुः ज्योतिर्जरायुस्थानीयमाच्छादकं, यस्य जरायुणा गर्भ इव तेजसा वेष्टितस्तेजोराशिरित्यर्थः । ईदृशोयं वेनशब्दवाच्य इन्द्रः, पृश्निरादित्यः तस्मिन्गर्भाः पृश्निगर्भाः गर्म्यमाणाः । पचाद्यच् । गर्भवद्वर्धमाना आपः, भूमिगतान्हि रसान्सूर्यरश्मयो वायुना सह सूर्यमण्डले स्थापयन्ति, ते च तस्मिन्वर्धन्ते, आगामिसंवत्सरवृष्टय For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy