________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १०.]
भभास्करभाष्योपेता
321
AAN
कुरुते संवत्सरे पर्यागत एताभिरेवोपं सादब्रह्मणैवोभयतस्संवत्सरं परि गृह्णाति दर्शपूर्णमासौ चातु
स्यान्यालभमान एताभिाहतीभिर्हवीच्या सादयेद्यज्ञमुख वै
दर्शपूर्णमासौ चातुर्मास्यानि ब्रह्मैब्रह्म ॥ ३४ ॥ कुरुते । संवत्सर इति सं-वत्सरे। पर्यागत इति परि-आर्गते । एताभिः । एव । उपेति । सादयेत् । ब्रह्मणा । एव । उभयतः। संवत्सरमिति सं-वत्सरम् । परीति । गृह्णाति । 'दर्शपूर्णमासाविति दर्श-पूर्णमासौ । चातुर्मास्यानीति चातुः-मास्यानि । आलभमान इत्या-ल
मानः । एताभिः । व्याहृतीभिरिति व्याहृतिभिः। वीषि । एति । सादयेत् । यज्ञमुखमिति यज्ञ-मुखम् । वै । दर्शपूर्णमासाविति दर्श-पूर्ण
रुपसादयेत् । यज्ञमुखं वा अग्निहोत्रं, प्राधान्यात् । ब्रह्मैता इति, लोकत्रयात्मकत्वात् । पर्यागते पर्यावृत्ते । पूर्वपदप्रकृतिस्वरत्वम् । उभयतः, सार्वविभक्तिकस्तसिल ॥ दर्शपूर्णमासावित्यादि ॥ गतं* प्रथमप्रयोग इदम् ॥
*सं. १-६-१०.
For Private And Personal