SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 318 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तैत्तिरीय संहिता ध्रुवो॑सि ध्रुवो॑हश्स॑जा॒तेषु॑ भूयास॒मित्या॑ह ध्रुवाने॒वैना॑न्कुरुत उ॒ग्रस्यु॒ग्रोहँ स॑जा॒तेषु॑ भूयास॒मित्या॒हाप्र॑तिवादन ए॒वैना॑न्कुरुतेभि॒भूर॑स्यभि॒भूर॒हँ स॑जा॒तेषु॑ भूयास॒मित्या॑ह॒ य ए॒वैनं [का. १. प्र. ६. 1 I I 1 1 I 'ध्रुवः । अ॒सि॒ । ध्रुवः । अ॒हम् । स॒जातेष्विति॑ स- जातेषु॑ । भूयासम् । इति॑ । आ॒ह॒ । ध्रुवान् । एव । एनान् । कुरुते । उ॒ग्रः । अ॒सि॒ । उ॒ग्रः । अ॒हम् । स॒जातेष्वति॑ि स जा॒तेषु॑ । भू॒या॒स॒म् । इति॑ । आ॒ह॒ । अप्र॑तिवादिन॒ इत्यप्रति - वादिन॒ः । एव । एनान् । कुरुते । अ॒भि॒भूरित्य॑भि-भूः । अ॒सि॒ । अ॒भि॒भूरित्य॑भि- भूः । अहम् । सजातेष्विति॑ि स जा॒तेषु॑ । भूया॒स॒म् । इति॑ । आ॒ह॒ । यः । ए॒व । ए॒न॒म् । प्र॒त्युत्पिपी॑ते॒ इति॑ प्रति - उ॒त्पिणी॑ते । 1 For Private And Personal 'ध्रुवोसीत्यादीनां याजमानमन्त्राणां ब्राह्मणम् । तत्र परिधीनामनुमन्त्रणमन्त्राः ध्रुवोसीत्यादयः ॥ एनान् सजातानविनष्टान् करोति । तथा हि सति तेष्वयं ध्रुवतरो भवति । एनानप्रति - वादिनः कुरुते सजातान् । उग्रः उद्भूर्णः यस्याग्रे न कश्चित्प्रतिवदतीति । प्रत्युत्पिपीते सजातेषु मध्ये य एनं प्रातिकूल्येन उपजीवति तमुपास्यते उपक्षिपति । पी पाने, दैवादिकः, व्यत्य
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy