________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ९.
भभास्करभाष्योपेता
311
311
प्र॒जाप॑तिर्यज्ञानसृजताग्निहोत्रं चाग्निष्टोमं च पौर्णमासी चोक्थ्य चामावास्यां चातिरात्रं च तानुदमिमीत यावदग्निहोत्रमासीत्तावानग्निष्टोमो यावती पौर्णमासी तावानु'प्र॒जाप॑तिरित प्रजा-पतिः । यज्ञान् । असूजत । अग्निहोत्रमित्यग्नि-होत्रम् । च । अग्निष्टोममित्यग्नि-स्तोमम् । च । पौर्णमासीमिति पौ
-मासीम् । च । उक्थ्य॑म् । च । अमावास्यामित्यमा-वास्याम् । च । अतिरात्रमित्यति-रात्रम् । च । तान् । उदिति । अमिमीत । यावत् । अग्निहोत्रमित्यग्नि-होत्रम् । आसीत् । तावान् । अग्निष्टोम इत्यग्नि-स्तोमः । यावती । पौर्णमा
___ 'अथ दर्शपूर्णमासयोर्महाफलत्वं ख्यापयितुमाह-प्रजापतिरित्यादि ॥ अग्निहोत्रं व्याख्यातम् । अग्निष्टोम एकाहानां प्रकतिभूतं कर्म । अग्नेस्स्तोमः यज्ञायज्ञीयं सामाग्निष्टोमम् ; तत्प्रधानत्वात्तत्संस्थमपि कर्माग्निष्टोम उच्यते । 'अनेस्तुत्स्तोमसोमाः' इति षत्वम् । पूर्णश्चन्द्रः पूर्णमाः, तत्सम्बन्धिनी तिथिः शुक्लपञ्चदशा पौर्णमासी, तस्यां क्रियमाणमपि कर्माभेदेन पौर्णमासीत्यु
*सं. १-५-९.
For Private And Personal