SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ९. भभास्करभाष्योपेता 311 311 प्र॒जाप॑तिर्यज्ञानसृजताग्निहोत्रं चाग्निष्टोमं च पौर्णमासी चोक्थ्य चामावास्यां चातिरात्रं च तानुदमिमीत यावदग्निहोत्रमासीत्तावानग्निष्टोमो यावती पौर्णमासी तावानु'प्र॒जाप॑तिरित प्रजा-पतिः । यज्ञान् । असूजत । अग्निहोत्रमित्यग्नि-होत्रम् । च । अग्निष्टोममित्यग्नि-स्तोमम् । च । पौर्णमासीमिति पौ -मासीम् । च । उक्थ्य॑म् । च । अमावास्यामित्यमा-वास्याम् । च । अतिरात्रमित्यति-रात्रम् । च । तान् । उदिति । अमिमीत । यावत् । अग्निहोत्रमित्यग्नि-होत्रम् । आसीत् । तावान् । अग्निष्टोम इत्यग्नि-स्तोमः । यावती । पौर्णमा ___ 'अथ दर्शपूर्णमासयोर्महाफलत्वं ख्यापयितुमाह-प्रजापतिरित्यादि ॥ अग्निहोत्रं व्याख्यातम् । अग्निष्टोम एकाहानां प्रकतिभूतं कर्म । अग्नेस्स्तोमः यज्ञायज्ञीयं सामाग्निष्टोमम् ; तत्प्रधानत्वात्तत्संस्थमपि कर्माग्निष्टोम उच्यते । 'अनेस्तुत्स्तोमसोमाः' इति षत्वम् । पूर्णश्चन्द्रः पूर्णमाः, तत्सम्बन्धिनी तिथिः शुक्लपञ्चदशा पौर्णमासी, तस्यां क्रियमाणमपि कर्माभेदेन पौर्णमासीत्यु *सं. १-५-९. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy