SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ६.] भभास्करभाष्योपेता 293 समेडा ते अग्ने दीद्यासं वसुमान यज्ञो वीयान्भूयासमा आयू षि पवस आ सुवार्जमिषं च नः। आरे बोधस्व दृच्छुनाम् । अग्ने पर्वस्व 'वसुमानित वसु-मान्। य॒ज्ञः। वीयान् । भूयासम् । अग्ने । आयू पि । पवसे । एति । सुव । ऊर्जम् । इषम् । च । नः । आरे । बाधस्व । दुच्छुनाम् । अग्ने । पवस्व । स्वपा इति सु-अपाः। - उपतिष्ठते—वसुमानिति ॥ अयं यज्ञः त्वत्प्रसादाढसुमान्धनवान् प्रशस्तैरेव बहुभिर्धनैस्तद्वान् । प्रसिद्धमिदम् । अहमपि त्वत्प्रसादाहसीयान् ततोपि वसुमत्तरोहं भूयासम् । वसुमच्छब्दादीयमुनि 'विन्मतोलृक् ' 'टेः' इति टिलोपः ॥ 9-1°गार्हपत्यमुपतिष्ठते-अन आyीति गायत्रीभ्याम् ॥ व्याख्याते चैते 'त्वमग्ने रुद्रः '* इत्यत्र । हे अग्ने आयूंषि अन्नानि जीवनानि वा अस्मदीयानि त्वं खलु पवसे शोधय । यथा वर्धन्ते न क्षीयन्ते तथा कुर्विति भावः । नोस्माकमन्नमदनीयं भक्ष्यभोज्यादिकं उर्ज क्षीराज्यादिकं रसं चानुजानीह्याभिमुख्येन प्रेरय उत्पादय, सर्वदा देहीति भावः । दुच्छुनां दौर्गत्यादिसर्वोपद्रवान् दूरे नीत्वा बाधस्व विनाशय । हे अग्ने शोभनकर्मा त्वमसि अस्मान् शोभनानुष्ठानान् कुरु । अस्मदर्थं शोभनं वीर्य तेजो दीप्तिं च बलं *सं. १-३-१४23-24 For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy