SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 264 www.kobatirth.org तैत्तिरीयसंहिता Acharya Shri Kailashsagarsuri Gyanmandir मिन्द्राग्नि॒योर॒हं दे॑वय॒ज्यये॑न्द्रया॒ व्य॑न्ना॒दो भू॑यास॒मिन्द्र॑स्या॒हं दे॑वय॒ - ज्यये॑न्द्रिया॒वी भूयासं महे॒न्द्रस्या॒हं दे॑वय॒ज्यया॑ ज॒मान॑ महि॒मानं गमेय [का. १. प्र. ६. दे॒वय॒ज्ययेति॑ दे॒व - य॒ज्यया॑ । इ॒न्द्रि॒या॒वी । अन्नाद इ॒त्य॑न्न - अ॒दः । भूय॒स॒म् । इन्द्र॑स्य । अ॒हम् । दे॒व॒य॒ज्ययेति॑ दे॒व - य॒ज्यया॑ । इ॒न्द्रि॒यावी । भूया॒स॒म् । " महेन्द्रस्येति महा - इ॒न्द्रस्य॑ । अ॒हम् । दे॒वय॒ज्ययेत दे॒वय॒ज्यया॑ । जे॒मान॑म् । म॒हि॒मान॑म् । ग॒मे॒य॒म् । 24 देवताद्वन्द्वलक्षणे पदद्वयप्रकृतिस्वरत्वे प्रतिषिद्धे समासान्तोदात्तत्वे च कृते 'उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् । इन्द्रियावी अन्नादश्च भूयासं, इन्द्रेणेन्द्रियावी अग्निनान्नादः । इन्द्रियशब्दान्मत्वर्थीयो विनिः, ' अन्येषामपि दृश्यते : इति दीर्घत्वम् ॥ 23 ऐन्द्रस्य सान्नाय्यस्य — — इन्द्रस्येति ॥ इन्द्रियावान्, इन्द्रो हीन्द्रियस्य दाता भवति, इन्द्रेण हि दत्तमिन्द्रियमिति ॥ 6 " माहेन्द्रस्य —— महेन्द्रस्येति ॥ सन्महत्' इति समासः । जेमानं महिमानं च गमेयम् । जेमा नेतृत्वम् । 'तुश्छन्दसि' इतीमनिच् छान्दस इकारलोपः, 'तुरिष्ठेमेयस्सु' इति तुलोपः । जनयितृत्वं वा । जाभावः । महत्त्वं महिमा ॥ " For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy