________________
Shri Mahavir Jain Aradhana Kendra
262
www.kobatirth.org
तैत्तिरीयसंहिता
सा मां प्रीता प्रीणातु हेमन्तशि - शि॒िरावृ॑तू॒नां प्रणामि॒ तौ मा॑ प्रा॒तौ प्रणीताम॒ग्नीषोम॑योर॒हं दे॑वय॒ज्या
Acharya Shri Kailashsagarsuri Gyanmandir
ܕ
”हेमन्ता॒शि॑शि॒रावति॑ हेमन्त - शिशिरौ । ऋतूनाम् । प्रीणामि । तौ । मा । प्रीतौ । प्रीणीताम् । "अ॒ग्नीषोम॑यो॒ोरित्य॒ग्नी - सोम॑योः । अ॒हम् । दे॒व॒य॒ - ज्ययेति॑ दे॒वय॒ज्यया॑ । चक्षु॑ष्मान् । भू॒या॒स॒म् ।
[का. १. प्र. ६.
6
17 स्वाहाकारस्य —— हेमन्तशिशिराविति ॥ शैत्यसामान्येन हयोस्समस्तयोरुपादानम्, प्रयाजानां पञ्चत्वात् । पञ्च वा ऋतव: ' इत्यादिवचनं चोपपद्यते । हन्ति हिमेन जन्तूनिंति हेमन्तः । हन्तेर्मुटू हि च' इति झच्प्रत्ययः । श्यति तनूकरोति हिमपीडया सङ्कोचयति भूतानीति शिशिरः । श्यतेः किरच्प्रत्ययः, द्विर्वचनमभ्यासस्येत्वं च निपात्यते ॥
6
For Private And Personal
18
" आज्यभागावनुमन्त्रयते — अग्नीषोमयोरिति ॥ अग्रिश्व सोमश्चाश्रीषोमौ । ' ईदनेस्सोमवरुणयोः' इतीत्वम्, 'अग्नेस्तुत्स्तोमसोमाः इति षत्वम्, ' देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । 'छन्दसि निष्टर्क्स' इत्यत्र देवयज्याशब्दो निपातितः । देवार्हो यागो देवयज्या । अग्रीषोमयोर्देवयज्यया अनेन देवार्हेण यांगेन अहं चक्षुष्मान्भूयासम् । यथा यज्ञोनीषोमाभ्यां चक्षुष्मानेवमहमपि ताभ्यां चक्षुष्मान्भूयासमिति भावः ॥
*सं. १-५-१7.
"